Original

अवाग्योगप्रयोगेण मनोज्ञं संप्रवर्तते ।विवक्षता वा सद्वाक्यं धर्मं सूक्ष्ममवेक्षता ।सत्यां वाचमहिंस्रां च वदेदनपवादिनीम् ॥ ९ ॥

Segmented

अवाच्-योग-प्रयोगेण मनोज्ञम् सम्प्रवर्तते विवक्षता वा सत्-वाक्यम् धर्मम् सूक्ष्मम् अवेक्षता सत्याम् वाचम् अहिंस्राम् च वदेद् अनपवादिनीम्

Analysis

Word Lemma Parse
अवाच् अवाच् pos=a,comp=y
योग योग pos=n,comp=y
प्रयोगेण प्रयोग pos=n,g=m,c=3,n=s
मनोज्ञम् मनोज्ञ pos=a,g=n,c=1,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat
विवक्षता विवक्ष् pos=va,g=m,c=3,n=s,f=part
वा वा pos=i
सत् सत् pos=a,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
अवेक्षता अवेक्ष् pos=va,g=m,c=3,n=s,f=part
सत्याम् सत्य pos=a,g=f,c=2,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
अहिंस्राम् अहिंस्र pos=a,g=f,c=2,n=s
pos=i
वदेद् वद् pos=v,p=3,n=s,l=vidhilin
अनपवादिनीम् अनपवादिन् pos=a,g=f,c=2,n=s