Original

तस्मात्समाहितं बुद्ध्या मनो भूतेषु धारयेत् ।नापध्यायेन्न स्पृहयेन्नाबद्धं चिन्तयेदसत् ॥ ८ ॥

Segmented

तस्मात् समाहितम् बुद्ध्या मनो भूतेषु धारयेत् न अपध्यायेत् न स्पृहयेत् न आबद्धम् चिन्तयेद् असत्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
समाहितम् समाधा pos=va,g=n,c=2,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
मनो मनस् pos=n,g=n,c=2,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
धारयेत् धारय् pos=v,p=3,n=s,l=vidhilin
pos=i
अपध्यायेत् अपध्या pos=v,p=3,n=s,l=vidhilin
pos=i
स्पृहयेत् स्पृहय् pos=v,p=3,n=s,l=vidhilin
pos=i
आबद्धम् आबन्ध् pos=va,g=n,c=2,n=s,f=part
चिन्तयेद् चिन्तय् pos=v,p=3,n=s,l=vidhilin
असत् असत् pos=a,g=n,c=2,n=s