Original

यश्चैनं परमं धर्मं सर्वभूतसुखावहम् ।दुःखान्निःसरणं वेद स तत्त्वज्ञः सुखी भवेत् ॥ ७ ॥

Segmented

यः च एनम् परमम् धर्मम् सर्व-भूत-सुख-आवहम् दुःखात् निःसरणम् वेद स तत्त्व-ज्ञः सुखी भवेत्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
निःसरणम् निःसरण pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin