Original

अहिंसा सत्यवचनं सर्वभूतेषु चार्जवम् ।क्षमा चैवाप्रमादश्च यस्यैते स सुखी भवेत् ॥ ६ ॥

Segmented

अहिंसा सत्य-वचनम् सर्व-भूतेषु च आर्जवम् क्षमा च एव अप्रमादः च यस्य एते स सुखी भवेत्

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सत्य सत्य pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
pos=i
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
अप्रमादः अप्रमाद pos=n,g=m,c=1,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin