Original

यत्कृतं प्राक्शुभं कर्म पापं वा तदुपाश्नुते ।तस्माच्छुभानि कर्माणि कुर्याद्वाग्बुद्धिकर्मभिः ॥ ५ ॥

Segmented

यत् कृतम् प्राक् शुभम् कर्म पापम् वा तद् उपाश्नुते तस्मात् शुभानि कर्माणि कुर्याद् वाच्-बुद्धि-कर्मभिः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
प्राक् प्राञ्च् pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
पापम् पाप pos=a,g=n,c=1,n=s
वा वा pos=i
तद् तद् pos=n,g=n,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
शुभानि शुभ pos=a,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
वाच् वाच् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p