Original

अथ वा मनसः सङ्गं पश्येद्भूतानुकम्पया ।अत्राप्युपेक्षां कुर्वीत ज्ञात्वा कर्मफलं जगत् ॥ ४ ॥

Segmented

अथवा मनसः सङ्गम् पश्येद् भूत-अनुकम्पया अत्र अपि उपेक्षाम् कुर्वीत ज्ञात्वा कर्म-फलम् जगत्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
सङ्गम् सङ्ग pos=n,g=m,c=2,n=s
पश्येद् पश् pos=v,p=3,n=s,l=vidhilin
भूत भूत pos=n,comp=y
अनुकम्पया अनुकम्पा pos=n,g=f,c=3,n=s
अत्र अत्र pos=i
अपि अपि pos=i
उपेक्षाम् उपेक्षा pos=n,g=f,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
ज्ञात्वा ज्ञा pos=vi
कर्म कर्मन् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s