Original

वाङ्मनोभ्यां शरीरेण शुचिः स्यादनहंकृतः ।प्रशान्तो ज्ञानवान्भिक्षुर्निरपेक्षश्चरेत्सुखम् ॥ ३ ॥

Segmented

वाच्-मनस् शरीरेण शुचिः स्याद् अनहंकृतः प्रशान्तो ज्ञानवान् भिक्षुः निरपेक्षः चरेत् सुखम्

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
मनस् मनस् pos=n,g=n,c=3,n=d
शरीरेण शरीर pos=n,g=n,c=3,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनहंकृतः अनहंकृत pos=a,g=m,c=1,n=s
प्रशान्तो प्रशम् pos=va,g=m,c=1,n=s,f=part
ज्ञानवान् ज्ञानवत् pos=a,g=m,c=1,n=s
भिक्षुः भिक्षु pos=n,g=m,c=1,n=s
निरपेक्षः निरपेक्ष pos=a,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s