Original

वयोतीतो जरामृत्यू जित्वा ब्रह्म सनातनम् ।अमृतं तदवाप्नोति यत्तदक्षरमव्ययम् ॥ २६ ॥

Segmented

वयः-अतीतः जरा-मृत्यू जित्वा ब्रह्म सनातनम् अमृतम् तद् अवाप्नोति यत् तद् अक्षरम् अव्ययम्

Analysis

Word Lemma Parse
वयः वयस् pos=n,comp=y
अतीतः अती pos=va,g=m,c=1,n=s,f=part
जरा जरा pos=n,comp=y
मृत्यू मृत्यु pos=n,g=m,c=2,n=d
जित्वा जि pos=vi
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सनातनम् सनातन pos=a,g=n,c=2,n=s
अमृतम् अमृत pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
अव्ययम् अव्यय pos=a,g=n,c=1,n=s