Original

पृथक्त्वात्संप्रयोगाच्च नासूयुर्वेद शाश्वतम् ।स तयोरपवर्गज्ञो वीतरागो विमुच्यते ॥ २५ ॥

Segmented

पृथक्त्वात् संप्रयोगात् च न असूयुः वेद शाश्वतम् स तयोः अपवर्ग-ज्ञः वीत-रागः विमुच्यते

Analysis

Word Lemma Parse
पृथक्त्वात् पृथक्त्व pos=n,g=n,c=5,n=s
संप्रयोगात् संप्रयोग pos=n,g=m,c=5,n=s
pos=i
pos=i
असूयुः असूयु pos=a,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
शाश्वतम् शाश्वत pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
अपवर्ग अपवर्ग pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat