Original

प्रवृत्तं नोपरुन्धेत शनैरग्निमिवेन्धयेत् ।ज्ञानेन्धितं ततो ज्ञानमर्कवत्संप्रकाशते ॥ २३ ॥

Segmented

प्रवृत्तम् न उपरुन्धेत शनैः अग्निम् इव इन्धयेत् ज्ञान-इन्धितम् ततो ज्ञानम् अर्क-वत् संप्रकाशते

Analysis

Word Lemma Parse
प्रवृत्तम् प्रवृत् pos=va,g=n,c=2,n=s,f=part
pos=i
उपरुन्धेत उपरुध् pos=v,p=3,n=s,l=vidhilin
शनैः शनैस् pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
इन्धयेत् इन्धय् pos=v,p=3,n=s,l=vidhilin
ज्ञान ज्ञान pos=n,comp=y
इन्धितम् इन्धय् pos=va,g=n,c=1,n=s,f=part
ततो ततस् pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अर्क अर्क pos=n,comp=y
वत् वत् pos=i
संप्रकाशते सम्प्रकास् pos=v,p=3,n=s,l=lat