Original

आहारं नियतं चैव देशे काले च सात्त्विकम् ।तत्परीक्ष्यानुवर्तेत यत्प्रवृत्त्यनुवर्तकम् ॥ २२ ॥

Segmented

आहारम् नियतम् च एव देशे काले च सात्त्विकम् तत् परीक्ष्य अनुवर्तेत यत् प्रवृत्ति-अनुवर्तकम्

Analysis

Word Lemma Parse
आहारम् आहार pos=n,g=m,c=2,n=s
नियतम् नियम् pos=va,g=m,c=2,n=s,f=part
pos=i
एव एव pos=i
देशे देश pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
pos=i
सात्त्विकम् सात्त्विक pos=a,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
परीक्ष्य परीक्ष् pos=vi
अनुवर्तेत अनुवृत् pos=v,p=3,n=s,l=vidhilin
यत् यद् pos=n,g=n,c=1,n=s
प्रवृत्ति प्रवृत्ति pos=n,comp=y
अनुवर्तकम् अनुवर्तक pos=a,g=n,c=1,n=s