Original

कणपिण्याककुल्माषशाकयावकसक्तवः ।तथा मूलफलं भैक्षं पर्यायेणोपयोजयेत् ॥ २१ ॥

Segmented

कण-पिण्याक-कुल्माष-शाक-यावक-सक्तवः तथा मूल-फलम् भैक्षम् पर्यायेण उपयोजयेत्

Analysis

Word Lemma Parse
कण कण pos=n,comp=y
पिण्याक पिण्याक pos=n,comp=y
कुल्माष कुल्माष pos=n,comp=y
शाक शाक pos=n,comp=y
यावक यावक pos=n,comp=y
सक्तवः सक्तु pos=n,g=m,c=1,n=p
तथा तथा pos=i
मूल मूल pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
उपयोजयेत् उपयोजय् pos=v,p=3,n=s,l=vidhilin