Original

अथ वा न प्रवर्तेत योगतन्त्रैरुपक्रमेत् ।येन तन्त्रमयं तन्त्रं वृत्तिः स्यात्तत्तदाचरेत् ॥ २० ॥

Segmented

अथवा न प्रवर्तेत योग-तन्त्रैः उपक्रमेत् येन तन्त्र-मयम् तन्त्रम् वृत्तिः स्यात् तत् तद् आचरेत्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
pos=i
प्रवर्तेत प्रवृत् pos=v,p=3,n=s,l=vidhilin
योग योग pos=n,comp=y
तन्त्रैः तन्त्र pos=n,g=n,c=3,n=p
उपक्रमेत् उपक्रम् pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
तन्त्र तन्त्र pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
तन्त्रम् तन्त्र pos=n,g=n,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin