Original

जन्ममृत्युजरादुःखैर्व्याधिभिर्मनसः क्लमैः ।दृष्ट्वेमं संततं लोकं घटेन्मोक्षाय बुद्धिमान् ॥ २ ॥

Segmented

जन्म-मृत्यु-जरा-दुःखैः व्याधिभिः मनसः क्लमैः दृष्ट्वा इमम् संततम् लोकम् घटेत् मोक्षाय बुद्धिमान्

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
जरा जरा pos=n,comp=y
दुःखैः दुःख pos=n,g=n,c=3,n=p
व्याधिभिः व्याधि pos=n,g=m,c=3,n=p
मनसः मनस् pos=n,g=n,c=6,n=s
क्लमैः क्लम pos=n,g=m,c=3,n=p
दृष्ट्वा दृश् pos=vi
इमम् इदम् pos=n,g=m,c=2,n=s
संततम् संतन् pos=va,g=m,c=2,n=s,f=part
लोकम् लोक pos=n,g=m,c=2,n=s
घटेत् घट् pos=v,p=3,n=s,l=vidhilin
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s