Original

ताभिः संसक्तमनसो ब्रह्मवत्संप्रकाशते ।एतैश्चापगतैः सर्वैर्ब्रह्मभूयाय कल्पते ॥ १९ ॥

Segmented

ताभिः संसक्त-मनसः ब्रह्म-वत् संप्रकाशते एतैः च अपगतैः सर्वैः ब्रह्म-भूयाय कल्पते

Analysis

Word Lemma Parse
ताभिः तद् pos=n,g=f,c=3,n=p
संसक्त संसञ्ज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=6,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वत् वत् pos=i
संप्रकाशते सम्प्रकास् pos=v,p=3,n=s,l=lat
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
अपगतैः अपगम् pos=va,g=m,c=3,n=p,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
भूयाय भूय pos=n,g=n,c=4,n=s
कल्पते क्ᄆप् pos=v,p=3,n=s,l=lat