Original

धृतिमानात्मवान्बुद्धिं निगृह्णीयादसंशयम् ।मनो बुद्ध्या निगृह्णीयाद्विषयान्मनसात्मनः ॥ १७ ॥

Segmented

धृतिमान् आत्मवान् बुद्धिम् निगृह्णीयाद् असंशयम् मनो बुद्ध्या निगृह्णीयाद् विषयान् मनसा आत्मनः

Analysis

Word Lemma Parse
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
निगृह्णीयाद् निग्रह् pos=v,p=3,n=s,l=vidhilin
असंशयम् असंशयम् pos=i
मनो मनस् pos=n,g=n,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
निगृह्णीयाद् निग्रह् pos=v,p=3,n=s,l=vidhilin
विषयान् विषय pos=n,g=m,c=2,n=p
मनसा मनस् pos=n,g=n,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s