Original

ज्ञानदग्धपरिक्लेशः प्रयोगरतिरात्मवान् ।निष्प्रचारेण मनसा परं तदधिगच्छति ॥ १६ ॥

Segmented

ज्ञान-दग्ध-परिक्लेशः प्रयोग-रतिः आत्मवान् निष्प्रचारेण मनसा परम् तद् अधिगच्छति

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
दग्ध दह् pos=va,comp=y,f=part
परिक्लेशः परिक्लेश pos=n,g=m,c=1,n=s
प्रयोग प्रयोग pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
निष्प्रचारेण निष्प्रचार pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
परम् पर pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat