Original

निःसंदिग्धमनीहो वै मुक्तः सर्वपरिग्रहैः ।विविक्तचारी लघ्वाशी तपस्वी नियतेन्द्रियः ॥ १५ ॥

Segmented

निःसंदिग्धम् अनीहो वै मुक्तः सर्व-परिग्रहैः विविक्त-चारी लघु-आशी तपस्वी नियमित-इन्द्रियः

Analysis

Word Lemma Parse
निःसंदिग्धम् निःसंदिग्ध pos=a,g=n,c=2,n=s
अनीहो अनीह pos=a,g=m,c=1,n=s
वै वै pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
परिग्रहैः परिग्रह pos=n,g=m,c=3,n=p
विविक्त विविक्त pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
लघु लघु pos=a,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s