Original

तानेव च यथा दस्यून्क्षिप्त्वा गच्छेच्छिवां दिशम् ।तथा रजस्तमःकर्माण्युत्सृज्य प्राप्नुयात्सुखम् ॥ १४ ॥

Segmented

तान् एव च यथा दस्यून् क्षिप्त्वा गच्छेत् शिवाम् दिशम् तथा रजः-तमः-कर्माणि उत्सृज्य प्राप्नुयात् सुखम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
pos=i
यथा यथा pos=i
दस्यून् दस्यु pos=n,g=m,c=2,n=p
क्षिप्त्वा क्षिप् pos=vi
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
शिवाम् शिव pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
तथा तथा pos=i
रजः रजस् pos=n,comp=y
तमः तमस् pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
प्राप्नुयात् प्राप् pos=v,p=3,n=s,l=vidhilin
सुखम् सुख pos=n,g=n,c=2,n=s