Original

प्रकीर्णमेषभारो हि यद्वद्धार्येत दस्युभिः ।प्रतिलोमां दिशं बुद्ध्वा संसारमबुधास्तथा ॥ १३ ॥

Segmented

प्रकीर्ण-मेष-भारः हि यद्वद् धार्येत दस्युभिः प्रतिलोमाम् दिशम् बुद्ध्वा संसारम् अबुधाः तथा

Analysis

Word Lemma Parse
प्रकीर्ण प्रक्￞ pos=va,comp=y,f=part
मेष मेष pos=n,comp=y
भारः भार pos=n,g=m,c=1,n=s
हि हि pos=i
यद्वद् यद्वत् pos=i
धार्येत धारय् pos=v,p=3,n=s,l=vidhilin
दस्युभिः दस्यु pos=n,g=m,c=3,n=p
प्रतिलोमाम् प्रतिलोम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
बुद्ध्वा बुध् pos=vi
संसारम् संसार pos=n,g=m,c=2,n=s
अबुधाः अबुध pos=a,g=m,c=1,n=p
तथा तथा pos=i