Original

स दुःखं प्राप्य लोकेऽस्मिन्नरकायोपपद्यते ।तस्मान्मनोवाक्शरीरैराचरेद्धैर्यमात्मनः ॥ १२ ॥

Segmented

स दुःखम् प्राप्य लोके अस्मिन् नरकाय उपपद्यते तस्मात् मनः-वाच्-शरीरैः आचरेद् धैर्यम् आत्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
नरकाय नरक pos=n,g=m,c=4,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
मनः मनस् pos=n,comp=y
वाच् वाच् pos=n,comp=y
शरीरैः शरीर pos=n,g=n,c=3,n=p
आचरेद् आचर् pos=v,p=3,n=s,l=vidhilin
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s