Original

वाक्प्रबुद्धो हि संरागाद्विरागाद्व्याहरेद्यदि ।बुद्ध्या ह्यनिगृहीतेन मनसा कर्म तामसम् ।रजोभूतैर्हि करणैः कर्मणा प्रतिपद्यते ॥ ११ ॥

Segmented

वाच्-प्रबुद्धः हि संरागाद् विरागाद् व्याहरेद् यदि बुद्ध्या हि अनिगृहीतेन मनसा कर्म तामसम् रजः-भूतैः हि करणैः कर्मणा प्रतिपद्यते

Analysis

Word Lemma Parse
वाच् वाच् pos=n,comp=y
प्रबुद्धः प्रबुध् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
संरागाद् संराग pos=n,g=m,c=5,n=s
विरागाद् विराग pos=n,g=m,c=5,n=s
व्याहरेद् व्याहृ pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
हि हि pos=i
अनिगृहीतेन अनिगृहीत pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
तामसम् तामस pos=a,g=n,c=1,n=s
रजः रजस् pos=n,comp=y
भूतैः भू pos=va,g=n,c=3,n=p,f=part
हि हि pos=i
करणैः करण pos=n,g=n,c=3,n=p
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat