Original

कल्कापेतामपरुषामनृशंसामपैशुनाम् ।ईदृगल्पं च वक्तव्यमविक्षिप्तेन चेतसा ॥ १० ॥

Segmented

कल्क-अपेताम् अपरुषाम् अनृशंसाम् अपैशुनाम् ईदृग् अल्पम् च वक्तव्यम् अविक्षिप्तेन चेतसा

Analysis

Word Lemma Parse
कल्क कल्क pos=n,comp=y
अपेताम् अपे pos=va,g=f,c=2,n=s,f=part
अपरुषाम् अपरुष pos=a,g=f,c=2,n=s
अनृशंसाम् अनृशंस pos=a,g=f,c=2,n=s
अपैशुनाम् अपैशुन pos=a,g=f,c=2,n=s
ईदृग् ईदृश् pos=a,g=n,c=1,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
अविक्षिप्तेन अविक्षिप्त pos=a,g=n,c=3,n=s
चेतसा चेतस् pos=n,g=n,c=3,n=s