Original

गुरुरुवाच ।दुरन्तेष्विन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः ।ये त्वसक्ता महात्मानस्ते यान्ति परमां गतिम् ॥ १ ॥

Segmented

गुरुः उवाच दुरन्तेषु इन्द्रिय-अर्थेषु सक्ताः सीदन्ति जन्तवः ये तु असक्ताः महात्मानः ते यान्ति परमाम् गतिम्

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुरन्तेषु दुरन्त pos=a,g=m,c=7,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
सक्ताः सञ्ज् pos=va,g=m,c=1,n=p,f=part
सीदन्ति सद् pos=v,p=3,n=p,l=lat
जन्तवः जन्तु pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
असक्ताः असक्त pos=a,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s