Original

कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान् ।रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी ॥ ९ ॥

Segmented

कृत्या हि एताः घोर-रूपाः मोहयन्ति अविचक्षणान् रजसि अन्तर्हिता मूर्तिः इन्द्रियाणाम् सनातनी

Analysis

Word Lemma Parse
कृत्या कृत्या pos=n,g=f,c=1,n=p
हि हि pos=i
एताः एतद् pos=n,g=f,c=1,n=p
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=f,c=1,n=p
मोहयन्ति मोहय् pos=v,p=3,n=p,l=lat
अविचक्षणान् अविचक्षण pos=a,g=m,c=2,n=p
रजसि रजस् pos=n,g=n,c=7,n=s
अन्तर्हिता अन्तर्धा pos=va,g=f,c=1,n=s,f=part
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
सनातनी सनातन pos=a,g=f,c=1,n=s