Original

प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः ।तस्मादेता विशेषेण नरोऽतीयुर्विपश्चितः ॥ ८ ॥

Segmented

प्रकृत्या क्षेत्र-भूताः ताः नराः क्षेत्रज्ञ-लक्षणाः तस्माद् एता विशेषेण नरो ऽतीयुः विपश्चितः

Analysis

Word Lemma Parse
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
क्षेत्र क्षेत्र pos=n,comp=y
भूताः भू pos=va,g=f,c=1,n=p,f=part
ताः तद् pos=n,g=f,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
एता एतद् pos=n,g=f,c=2,n=p
विशेषेण विशेषेण pos=i
नरो नृ pos=n,g=m,c=1,n=p
ऽतीयुः अती pos=v,p=3,n=p,l=lit
विपश्चितः विपश्चित् pos=a,g=m,c=1,n=p