Original

तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन् ।संसारतन्त्रवाहिन्यस्तत्र बुध्येत योषितः ॥ ७ ॥

Segmented

तृष्णा-अभिभूतः तैः बद्धः तान् एव अभिपरिप्लु संसार-तन्त्र-वाहिन् तत्र बुध्येत योषितः

Analysis

Word Lemma Parse
तृष्णा तृष्णा pos=n,comp=y
अभिभूतः अभिभू pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
अभिपरिप्लु अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
संसार संसार pos=n,comp=y
तन्त्र तन्त्र pos=n,comp=y
वाहिन् वाहिन् pos=a,g=f,c=1,n=p
तत्र तत्र pos=i
बुध्येत बुध् pos=v,p=3,n=s,l=vidhilin
योषितः योषित् pos=n,g=f,c=1,n=p