Original

कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः ।मानदर्पादहंकारमहंकारात्ततः क्रियाः ॥ ४ ॥

Segmented

कामात् क्रोधम् अवाप्य अथ लोभ-मोहौ च मानवाः मान-दर्पतः अहंकारम् अहंकारात् ततः क्रियाः

Analysis

Word Lemma Parse
कामात् काम pos=n,g=m,c=5,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
अथ अथ pos=i
लोभ लोभ pos=n,comp=y
मोहौ मोह pos=n,g=m,c=2,n=d
pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
मान मान pos=n,comp=y
दर्पतः दर्प pos=n,g=m,c=5,n=s
अहंकारम् अहंकार pos=n,g=m,c=2,n=s
अहंकारात् अहंकार pos=n,g=m,c=5,n=s
ततः ततस् pos=i
क्रियाः क्रिया pos=n,g=f,c=2,n=p