Original

तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः ।मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै ॥ ३ ॥

Segmented

तस्य माया-विदग्ध-अङ्गाः ज्ञान-भ्रष्टाः मानवा ज्ञान-संमोहात् ततः कामम् प्रयान्ति वै

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
माया माया pos=n,comp=y
विदग्ध विदग्ध pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
भ्रष्टाः भ्रंश् pos=va,g=m,c=1,n=p,f=part
मानवा मानव pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
संमोहात् सम्मोह pos=n,g=m,c=5,n=s
ततः ततस् pos=i
कामम् काम pos=n,g=m,c=2,n=s
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
वै वै pos=i