Original

ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम् ।ज्ञातैश्च कारणैर्देही न देहं पुनरर्हति ॥ २१ ॥

Segmented

ज्ञान-इन्द्रियाणि इन्द्रिय-अर्थान् न उपसर्पन्ति अतर्षुलम् ज्ञातैः च कारणैः देही न देहम् पुनः अर्हति

Analysis

Word Lemma Parse
ज्ञान ज्ञान pos=n,comp=y
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
इन्द्रिय इन्द्रिय pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
उपसर्पन्ति उपसृप् pos=v,p=3,n=p,l=lat
अतर्षुलम् अतर्षुल pos=a,g=m,c=2,n=s
ज्ञातैः ज्ञा pos=va,g=n,c=3,n=p,f=part
pos=i
कारणैः कारण pos=n,g=n,c=3,n=p
देही देहिन् pos=n,g=m,c=1,n=s
pos=i
देहम् देह pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अर्हति अर्ह् pos=v,p=3,n=s,l=lat