Original

इन्द्रियाणां रजस्येव प्रभवप्रलयावुभौ ।परीक्ष्य संचरेद्विद्वान्यथावच्छास्त्रचक्षुषा ॥ २० ॥

Segmented

इन्द्रियाणाम् रजसि एव प्रभव-प्रलयौ उभौ परीक्ष्य संचरेद् विद्वान् यथावत् शास्त्र-चक्षुषा

Analysis

Word Lemma Parse
इन्द्रियाणाम् इन्द्रिय pos=n,g=n,c=6,n=p
रजसि रजस् pos=n,g=n,c=7,n=s
एव एव pos=i
प्रभव प्रभव pos=n,comp=y
प्रलयौ प्रलय pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
परीक्ष्य परीक्ष् pos=vi
संचरेद् संचर् pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
यथावत् यथावत् pos=i
शास्त्र शास्त्र pos=n,comp=y
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s