Original

परमं परमात्मानं देवमक्षयमव्ययम् ।विष्णुमव्यक्तसंस्थानं विशन्ते देवसत्तमम् ॥ २ ॥

Segmented

परमम् परमात्मानम् देवम् अक्षयम् अव्ययम् विष्णुम् अव्यक्त-संस्थानम् विशन्ते देव-सत्तमम्

Analysis

Word Lemma Parse
परमम् परम pos=a,g=m,c=2,n=s
परमात्मानम् परमात्मन् pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
अक्षयम् अक्षय pos=a,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
अव्यक्त अव्यक्त pos=n,comp=y
संस्थानम् संस्थान pos=n,g=m,c=2,n=s
विशन्ते विश् pos=v,p=3,n=p,l=lat
देव देव pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s