Original

दुःखं विद्यादुपादानादभिमानाच्च वर्धते ।त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते ॥ १९ ॥

Segmented

दुःखम् विद्याद् उपादानाद् अभिमानात् च वर्धते त्यागात् तेभ्यो निरोधः स्यात् निरोध-ज्ञः विमुच्यते

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=1,n=s
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
उपादानाद् उपादान pos=n,g=n,c=5,n=s
अभिमानात् अभिमान pos=n,g=m,c=5,n=s
pos=i
वर्धते वृध् pos=v,p=3,n=s,l=lat
त्यागात् त्याग pos=n,g=m,c=5,n=s
तेभ्यो तद् pos=n,g=m,c=5,n=p
निरोधः निरोध pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
निरोध निरोध pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
विमुच्यते विमुच् pos=v,p=3,n=s,l=lat