Original

संजातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः ।दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः ॥ १८ ॥

Segmented

संजातैः जायते गात्रैः कर्म-जैः ब्रह्मणा वृतः दुःख-आदि-अन्तैः दुःख-मध्यैः नरः शारीर-मानसैः

Analysis

Word Lemma Parse
संजातैः संजन् pos=va,g=n,c=3,n=p,f=part
जायते जन् pos=v,p=3,n=s,l=lat
गात्रैः गात्र pos=n,g=n,c=3,n=p
कर्म कर्मन् pos=n,comp=y
जैः pos=a,g=n,c=3,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
आदि आदि pos=n,comp=y
अन्तैः अन्त pos=n,g=n,c=3,n=p
दुःख दुःख pos=n,comp=y
मध्यैः मध्य pos=n,g=n,c=3,n=p
नरः नर pos=n,g=m,c=1,n=s
शारीर शारीर pos=a,comp=y
मानसैः मानस pos=a,g=n,c=3,n=p