Original

शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः ।रूपरागात्तथा चक्षुर्घ्राणं गन्धचिकीर्षया ॥ १६ ॥

Segmented

शब्द-रागात् श्रोत्रम् अस्य जायते भावितात्मनः रूप-रागात् तथा चक्षुः घ्राणम् गन्ध-चिकीर्षया

Analysis

Word Lemma Parse
शब्द शब्द pos=n,comp=y
रागात् राग pos=n,g=m,c=5,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s
रूप रूप pos=n,comp=y
रागात् राग pos=n,g=m,c=5,n=s
तथा तथा pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
गन्ध गन्ध pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s