Original

कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम् ।जायते तदहंकाराद्रागयुक्तेन चेतसा ॥ १५ ॥

Segmented

कर्मणा बीज-भूतेन चोद्यते यद् यद् इन्द्रियम् जायते तद् अहंकाराद् राग-युक्तेन चेतसा

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
बीज बीज pos=n,comp=y
भूतेन भू pos=va,g=n,c=3,n=s,f=part
चोद्यते चोदय् pos=v,p=3,n=s,l=lat
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=1,n=s
अहंकाराद् अहंकार pos=n,g=m,c=5,n=s
राग राग pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s