Original

रमत्ययं यथा स्वप्ने मनसा देहवानिव ।कर्मगर्भैर्गुणैर्देही गर्भे तदुपपद्यते ॥ १४ ॥

Segmented

रमति अयम् यथा स्वप्ने मनसा देहवान् इव कर्म-गर्भैः गुणैः देही गर्भे तद् उपपद्यते

Analysis

Word Lemma Parse
रमति रम् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
यथा यथा pos=i
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
देहवान् देहवत् pos=a,g=m,c=1,n=s
इव इव pos=i
कर्म कर्मन् pos=n,comp=y
गर्भैः गर्भ pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
देही देहिन् pos=n,g=m,c=1,n=s
गर्भे गर्भ pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat