Original

शुक्रतो रसतश्चैव स्नेहाज्जायन्ति जन्तवः ।स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान् ॥ ११ ॥

Segmented

शुक्रतो रसतः च एव स्नेहात् जायन्ति जन्तवः स्वभावात् कर्म-योगात् वा तान् उपेक्षेत बुद्धिमान्

Analysis

Word Lemma Parse
शुक्रतो शुक्र pos=n,g=n,c=5,n=s
रसतः रस pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
जायन्ति जन् pos=v,p=3,n=p,l=lat
जन्तवः जन्तु pos=n,g=m,c=1,n=p
स्वभावात् स्वभाव pos=n,g=m,c=5,n=s
कर्म कर्मन् pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
वा वा pos=i
तान् तद् pos=n,g=m,c=2,n=p
उपेक्षेत उपेक्ष् pos=v,p=3,n=s,l=vidhilin
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s