Original

तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः ।स्वदेहजानस्वसंज्ञान्यद्वदङ्गात्कृमींस्त्यजेत् ।स्वसंज्ञानस्वजांस्तद्वत्सुतसंज्ञान्कृमींस्त्यजेत् ॥ १० ॥

Segmented

तस्मात् तर्ष-आत्मकात् रागाद् बीजात् जायन्ति जन्तवः स्व-देह-जाम् अस्व-संज्ञान् यद्वद् अङ्गात् कृमि त्यजेत् स्व-संज्ञान् अस्व-जाम् तद्वत् सुत-संज्ञान् कृमि त्यजेत्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
तर्ष तर्ष pos=n,comp=y
आत्मकात् आत्मक pos=a,g=m,c=5,n=s
रागाद् राग pos=n,g=m,c=5,n=s
बीजात् बीज pos=n,g=n,c=5,n=s
जायन्ति जन् pos=v,p=3,n=p,l=lat
जन्तवः जन्तु pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
देह देह pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
अस्व अस्व pos=a,comp=y
संज्ञान् संज्ञा pos=n,g=m,c=2,n=p
यद्वद् यद्वत् pos=i
अङ्गात् अङ्ग pos=n,g=n,c=5,n=s
कृमि कृमि pos=n,g=m,c=2,n=p
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
स्व स्व pos=a,comp=y
संज्ञान् संज्ञा pos=n,g=m,c=2,n=p
अस्व अस्व pos=a,comp=y
जाम् pos=a,g=m,c=2,n=p
तद्वत् तद्वत् pos=i
सुत सुत pos=n,comp=y
संज्ञान् संज्ञा pos=n,g=m,c=2,n=p
कृमि कृमि pos=n,g=m,c=2,n=p
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin