Original

गुरुरुवाच ।रजसा साध्यते मोहस्तमसा च नरर्षभ ।क्रोधलोभौ भयं दर्प एतेषां साधनाच्छुचिः ॥ १ ॥

Segmented

गुरुः उवाच रजसा साध्यते मोहः तमसा च नर-ऋषभ क्रोध-लोभौ भयम् दर्प एतेषाम् साधनात् शुचिः

Analysis

Word Lemma Parse
गुरुः गुरु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रजसा रजस् pos=n,g=n,c=3,n=s
साध्यते साधय् pos=v,p=3,n=s,l=lat
मोहः मोह pos=n,g=m,c=1,n=s
तमसा तमस् pos=n,g=n,c=3,n=s
pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
क्रोध क्रोध pos=n,comp=y
लोभौ लोभ pos=n,g=m,c=1,n=d
भयम् भय pos=n,g=n,c=1,n=s
दर्प दर्प pos=n,g=m,c=1,n=s
एतेषाम् एतद् pos=n,g=m,c=6,n=p
साधनात् साधन pos=n,g=n,c=5,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s