Original

पञ्चभूतात्मके देहे सत्त्वराजसतामसे ।कमभिष्टुवते चायं कं वा क्रोशति किं वदेत् ॥ ९ ॥

Segmented

पञ्चभूत-आत्मके देहे सत्त्व-राजस-तामसे कम् अभिष्टुवते च अयम् कम् वा क्रोशति किम् वदेत्

Analysis

Word Lemma Parse
पञ्चभूत पञ्चभूत pos=n,comp=y
आत्मके आत्मक pos=a,g=m,c=7,n=s
देहे देह pos=n,g=m,c=7,n=s
सत्त्व सत्त्व pos=n,comp=y
राजस राजस pos=a,comp=y
तामसे तामस pos=a,g=m,c=7,n=s
कम् pos=n,g=m,c=2,n=s
अभिष्टुवते अभिष्टु pos=v,p=3,n=p,l=lat
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कम् pos=n,g=m,c=2,n=s
वा वा pos=i
क्रोशति क्रुश् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=2,n=s
वदेत् वद् pos=v,p=3,n=s,l=vidhilin