Original

यश्चाधर्मं चरेन्मोहात्कामलोभावनु प्लवन् ।धर्म्यं पन्थानमाक्रम्य सानुबन्धो विनश्यति ॥ ७ ॥

Segmented

यः च अधर्मम् चरेत् मोहात् काम-लोभौ अनुप्लु धर्म्यम् पन्थानम् आक्रम्य स अनुबन्धः विनश्यति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
मोहात् मोह pos=n,g=m,c=5,n=s
काम काम pos=n,comp=y
लोभौ लोभ pos=n,g=m,c=2,n=d
अनुप्लु अनुप्लु pos=va,g=m,c=1,n=s,f=part
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आक्रम्य आक्रम् pos=vi
pos=i
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s
विनश्यति विनश् pos=va,g=m,c=7,n=s,f=part