Original

लोहयुक्तं यथा हेम विपक्वं न विराजते ।तथापक्वकषायाख्यं विज्ञानं न प्रकाशते ॥ ६ ॥

Segmented

लोह-युक्तम् यथा हेम विपक्वम् न विराजते तथा अपक्व-कषाय-आख्यम् विज्ञानम् न प्रकाशते

Analysis

Word Lemma Parse
लोह लोह pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
हेम हेमन् pos=n,g=n,c=1,n=s
विपक्वम् विपक्व pos=a,g=n,c=1,n=s
pos=i
विराजते विराज् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
अपक्व अपक्व pos=a,comp=y
कषाय कषाय pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=1,n=s
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
pos=i
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat