Original

नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम् ।कर्मणो विवरं कुर्वन्न लोकानाप्नुयाच्छुभान् ॥ ५ ॥

Segmented

न अशुद्धम् आचरेत् तस्माद् अभीप्सन् देह-यापनम् कर्मणो विवरम् कुर्वन् न लोकान् आप्नुयात् शुभान्

Analysis

Word Lemma Parse
pos=i
अशुद्धम् अशुद्ध pos=a,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
तस्माद् तस्मात् pos=i
अभीप्सन् अभीप्स् pos=va,g=m,c=1,n=s,f=part
देह देह pos=n,comp=y
यापनम् यापन pos=n,g=n,c=2,n=s
कर्मणो कर्मन् pos=n,g=n,c=6,n=s
विवरम् विवर pos=n,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
शुभान् शुभ pos=a,g=m,c=2,n=p