Original

शरीरवानुपादत्ते मोहात्सर्वपरिग्रहान् ।कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः ॥ ४ ॥

Segmented

शरीरवान् उपादत्ते मोहात् सर्व-परिग्रहान् काम-क्रोध-आदिभिः भावैः युक्तो राजस-तामसैः

Analysis

Word Lemma Parse
शरीरवान् शरीरवत् pos=a,g=m,c=1,n=s
उपादत्ते उपादा pos=v,p=3,n=s,l=lat
मोहात् मोह pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
परिग्रहान् परिग्रह pos=n,g=m,c=2,n=p
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
राजस राजस pos=a,comp=y
तामसैः तामस pos=a,g=m,c=3,n=p