Original

सत्त्वस्थः सात्त्विकान्भावाञ्शुद्धान्पश्यति संश्रितः ।स देही विमलः श्रीमाञ्शुद्धो विद्यासमन्वितः ॥ ३३ ॥

Segmented

सत्त्व-स्थः सात्त्विकान् भावाञ् शुद्धान् पश्यति संश्रितः स देही विमलः श्रीमाञ् शुद्धो विद्या-समन्वितः

Analysis

Word Lemma Parse
सत्त्व सत्त्व pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सात्त्विकान् सात्त्विक pos=a,g=m,c=2,n=p
भावाञ् भाव pos=n,g=m,c=2,n=p
शुद्धान् शुद्ध pos=a,g=m,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat
संश्रितः संश्रि pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
देही देहिन् pos=n,g=m,c=1,n=s
विमलः विमल pos=a,g=m,c=1,n=s
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
शुद्धो शुद्ध pos=a,g=m,c=1,n=s
विद्या विद्या pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s