Original

तमसा लोभयुक्तानि क्रोधजानि च सेवते ।हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः ॥ ३२ ॥

Segmented

तमसा लोभ-युक्तानि क्रोध-जानि च सेवते हिंसा-विहार-अभिरतः तन्द्रा-निद्रा-समन्वितः

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
लोभ लोभ pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
क्रोध क्रोध pos=n,comp=y
जानि pos=a,g=n,c=2,n=p
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat
हिंसा हिंसा pos=n,comp=y
विहार विहार pos=n,comp=y
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
तन्द्रा तन्द्रा pos=n,comp=y
निद्रा निद्रा pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s