Original

रजसा धर्मयुक्तानि कार्याण्यपि समाप्नुयात् ।अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते ॥ ३१ ॥

Segmented

रजसा धर्म-युक्तानि कार्याणि अपि समाप्नुयात् अर्थ-युक्तानि च अत्यर्थम् कामान् सर्वान् च सेवते

Analysis

Word Lemma Parse
रजसा रजस् pos=n,g=n,c=3,n=s
धर्म धर्म pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
कार्याणि कार्य pos=n,g=n,c=2,n=p
अपि अपि pos=i
समाप्नुयात् समाप् pos=v,p=3,n=s,l=vidhilin
अर्थ अर्थ pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=2,n=p,f=part
pos=i
अत्यर्थम् अत्यर्थम् pos=i
कामान् काम pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
सेवते सेव् pos=v,p=3,n=s,l=lat