Original

सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम् ।इयं सा बुद्धिरन्येयं यया याति परां गतिम् ॥ ३ ॥

Segmented

सद्भिः आचरित-त्वात् तु वृत्तम् एतद् अगर्हितम् इयम् सा बुद्धिः अन्या इयम् यया याति पराम् गतिम्

Analysis

Word Lemma Parse
सद्भिः सत् pos=a,g=m,c=3,n=p
आचरित आचर् pos=va,comp=y,f=part
त्वात् त्व pos=n,g=n,c=5,n=s
तु तु pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अगर्हितम् अगर्हित pos=a,g=n,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अन्या अन्य pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
याति या pos=v,p=3,n=s,l=lat
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s