Original

तस्मादात्मवता वर्ज्यं रजश्च तम एव च ।रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात् ॥ २९ ॥

Segmented

तस्माद् आत्मवता वर्ज्यम् रजः च तम एव च रजः-तमोभ्याम् निर्मुक्तम् सत्त्वम् निर्मल-ताम् इयात्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
आत्मवता आत्मवत् pos=a,g=m,c=3,n=s
वर्ज्यम् वर्जय् pos=va,g=n,c=1,n=s,f=krtya
रजः रजस् pos=n,g=n,c=1,n=s
pos=i
तम तमस् pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
रजः रजस् pos=n,comp=y
तमोभ्याम् तमस् pos=n,g=n,c=3,n=d
निर्मुक्तम् निर्मुच् pos=va,g=n,c=1,n=s,f=part
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
निर्मल निर्मल pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
इयात् pos=v,p=3,n=s,l=vidhilin